France
emptyFile

international index-sa.html
international boxes-sa.html
international blog-sa.html
international thePitch.html
international updates.html:.....The RECYCLABLE BLOG FILE? What could that be?

Canada -sa
Great Britain -sa
France -sa
Deutschland -sa
Australia -sa
New York City, USA - "The Big Apple"

international https://dckim.com/
https://dckim.net/ FORUM
https://dckim.org/ TUTORIAL
https://dckim.tv/.....soon to be Korean blog oriented?

♻️TheRecycleBLOG♻️ **new

An easy way to write a blog. The reader becomes the writer. All development versions available, as always, no cost, and no strings attached.




एषः कार्यक्रमः जनानां कृते एकः अस्ति। इदं emptyFile इति उच्यते, सज्जतायां भवतः एव ।

मम दूरस्थेभ्यः फ्रांसीसीजनेभ्यः : एतत् भवतः कनाडादेशस्य तकनीकीसमर्थनकार्यालयस्य मेजतः प्राप्तं टिप्पणम् अस्ति।

अभिव्यक्तिस्वातन्त्र्यस्य, स्वतन्त्रविचारविनिमयस्य, सामान्यतया वाक्स्वतन्त्रतायाः च एतत् समर्थनं भवद्भ्यः प्रदातुं मम अभिप्रायः अस्ति ।

स्वतन्त्रता अस्माकं प्रथमाङ्कस्य निधिः अस्ति

एषः एकः प्रियः प्रियः च गुणः अस्ति यत् वयं सर्वे सफलसमाजस्य कृते आवश्यकः आवश्यकः च इति धारयामः।

किं न्यूनीकरोति ? इति स्पष्टम् । उत्तमः प्रश्नः भविष्यति यत्, किं वयं एतेषां मौलिकस्वतन्त्रतानां अधिकारानां निर्वाहार्थं सर्वासु उपलब्धसंभावनानां उपयोगं कृतवन्तः?

वयं किञ्चित् किञ्चित् एव विस्मरामः स्यात्।

तत्रैव एषः emptyFile कार्यक्रमः अस्मान् साहाय्यं कर्तुं शक्नोति ।

सर्वे सामाजिकमाध्यमस्वरूपाः समानं वस्तु प्रदास्यन्ति इव, तस्य परितः यत् पॅकेजिंग् अस्ति तस्मिन् अल्पविविधता च। ते सर्वे निःशुल्कं सुलभं च प्रकाशनं प्रददति। कोऽपि व्यक्तिः, तत्क्षणमेव, कस्मिन् अपि विषये स्वविचारं प्रकाशयितुं शक्नोति।

अधिकांशप्रकाशनसंस्थानां परम्परागतरूपेण सम्पादकीयप्रक्रिया भविष्यति ।

अत्रैव सामाजिकमाध्यमकम्पनीनां अभावः अवश्यमेव दृश्यते।

सम्पादकीयप्रक्रिया त्यक्ता भवति, ततः सामाजिकमाध्यमकम्पनीभ्यः पूर्वमेव प्रकाशितसामग्रीणां निरीक्षणं, संचालनं च कर्तव्यं भवति।

अस्य भ्रमस्य पर्याप्तं उपयुक्तं च समाधानं कुत्र अस्ति ?

emptyFile कार्यक्रमः पूर्णतया निःशुल्कं, अस्वामित्वयुक्तं समाधानं प्रस्तुतं करोति ।

ईमेलजालद्वारा अधिकसम्पूर्णसम्बन्धे विस्तारः, व्यक्तिगतजालस्थलानां उपयोगस्य प्रचारः च ।

एतत् सत्यं समाधानं भवितुम् अर्हति । emptyFile कार्यक्रमेन, अनुवादानाम्, कीवर्डस्य च उपयोगेन, प्रत्यक्षतया अन्तर्जालब्राउजरे ईमेल शीघ्रं सुलभतया च संयोजितुं शक्यते ।

एतत् मानकं मोबाईलफोन-अनुप्रयोगं नास्ति । अस्य संस्थापनस्य आवश्यकता नास्ति, केवलं HTML Javascript तथा ​​CSS इत्येतयोः उपयोगं करोति । भवन्तः कार्यक्रमस्य स्वामी भवन्ति।

emptyFile कार्यक्रमः कस्यापि कम्पनीयाः स्वामित्वं वा संचालितं वा नास्ति ।

भवन्तः कार्यक्रमस्य स्वामित्वं कुर्वन्ति तस्य प्रबन्धनस्य संचालनस्य च पूर्णं नियन्त्रणं कुर्वन्ति ।

तत् सत्यं स्वातन्त्र्यम्। विज्ञापनं नास्ति, किमपि प्रकारस्य अनुसरणं नास्ति। कार्यक्रमः स्वामित्वं नास्ति तथा च एते एव गुणाः सन्ति ये स्वतन्त्रतायाः, स्वतन्त्रव्यञ्जनस्य, सूचनायाः स्वतन्त्रप्रवाहस्य, वाक्स्वतन्त्रतायाः च निर्वाहार्थं आवश्यकाः सन्ति

कम्पनीयाः स्वामित्वं यस्य सॉफ्टवेयरस्य उपयोगः केवलं एतत् साधयितुं न शक्नोति ।

सॉफ्टवेयरं तस्य संचालकस्य स्वामित्वं भवितुम् अर्हति, भवितुमर्हति च ।

तत् डाउनलोड् कुर्वन्तु, तृणमूलस्तरस्य स्वस्य ईमेलजालस्य विस्तारं कुर्वन्तु, स्वस्य कृते स्वस्य जालपुटं च लिखन्तु ।

लाभार्थं कम्पनीषु आश्रिताः न भवेयुः, ये नियमिताः सन्ति, सेंसरशिपं प्रति आज्ञापिताः च सन्ति ।

एषः कार्यक्रमः जनानां कृते एकः अस्ति। इदं emptyFile इति उच्यते, सज्जतायां भवतः एव ।

picture with text in-language